B 310-21 Kīcakavadha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 310/21
Title: Kīcakavadha
Dimensions: 21.2 x 6.9 cm x 19 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3344
Remarks:
Reel No. B 310-21 Inventory No. 33645
Title Kīcakavadhakāvya
Author Śrīnītivarmmā
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 21.2 x 6.9 cm
Folios 19
Lines per Folio 6
Foliation figures in right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/3344
Manuscript Features
on the exp.1 is written mahākāvya patrā 19 kīcakavadham and a stamp of Nepal national library
Excerpts
Beginning
❖ oṃ gaṇeśāya namaḥ || ||
jitaḥ sucaritochedī smarāyaṃ duḥsaho mayā |
itīva dehamakarod abhinnaṃ yaḥ saho mayā || 1 ||
vibhaktihāramanaghaṃ yo bhasmabhir ahiṃsitaṃ |
tejaś ca manmathaśarair indriyārther ahiṃsitaṃ || 2 ||
yasyā harati gambhīra jalada pratimaṃgalaṃ |
sa vaḥ karotu niḥśaṃkam udayaṃ pratimaṃgalaṃ || 3 ||
yā triyokanatā mūktti rupāyena jugopatāṃ |
yo vahat kaṃsanidhanaṃ prayuktām ṛjugopatāṃ || 4 || (fol. 1v1–5)
End
pathiṣu kuravo jalāśayānāṃ saha kusumaprabhayā ravin dinānte |
bhaya vihita dṛśaḥ praṇaṣṭadikkā dadṛśur astamitaṃ ravin dinānte || 18 ||
iti bhavatu daśāta vāhitānāṃ sakalamahījayabhūtavāhinīnāṃ |
vasasukhamudayādahīyamānaḥ sakaladharādharaṇādahīyamānaḥ || 19 || ❁ ||
(fol. 18v4–19r1)
Colophon
iti śrīnītivarmākṛtau kīcakavadhe mahākāvye paṃcamaḥ sarggaḥ samāptaḥ ||
(fol. 19r2)
Microfilm Details
Reel No. B 310/21
Date of Filming 05-07-1972
Exposures 19
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 27-11-2003
Bibliography