B 310-21 Kīcakavadha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 310/21
Title: Kīcakavadha
Dimensions: 21.2 x 6.9 cm x 19 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3344
Remarks:


Reel No. B 310-21 Inventory No. 33645

Title Kīcakavadhakāvya

Author Śrīnītivarmmā

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.2 x 6.9 cm

Folios 19

Lines per Folio 6

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3344

Manuscript Features

on the exp.1 is written mahākāvya patrā 19 kīcakavadham and a stamp of Nepal national library

Excerpts

Beginning

❖ oṃ gaṇeśāya namaḥ || ||

jitaḥ sucaritochedī smarāyaṃ duḥsaho mayā |

itīva dehamakarod abhinnaṃ yaḥ saho mayā || 1 ||

vibhaktihāramanaghaṃ yo bhasmabhir ahiṃsitaṃ |

tejaś ca manmathaśarair indriyārther ahiṃsitaṃ || 2 ||

yasyā harati gambhīra jalada pratimaṃgalaṃ |

sa vaḥ karotu niḥśaṃkam udayaṃ pratimaṃgalaṃ || 3 ||

yā triyokanatā mūktti rupāyena jugopatāṃ |

yo vahat kaṃsanidhanaṃ prayuktām ṛjugopatāṃ || 4 || (fol. 1v1–5)

End

pathiṣu kuravo jalāśayānāṃ saha kusumaprabhayā ravin dinānte |

bhaya vihita dṛśaḥ praṇaṣṭadikkā dadṛśur astamitaṃ ravin dinānte || 18 ||

iti bhavatu daśāta vāhitānāṃ sakalamahījayabhūtavāhinīnāṃ |

vasasukhamudayādahīyamānaḥ sakaladharādharaṇādahīyamānaḥ || 19 || ❁ ||

(fol. 18v4–19r1)

Colophon

iti śrīnītivarmākṛtau kīcakavadhe mahākāvye paṃcamaḥ sarggaḥ samāptaḥ ||

(fol. 19r2)

Microfilm Details

Reel No. B 310/21

Date of Filming 05-07-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 27-11-2003

Bibliography